A 415-9 Daśāprakāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/9
Title: Daśāprakāra
Dimensions: 22.9 x 12.4 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7407
Remarks:
Reel No. A 415-9 Inventory No. 16885
Title Daśāprakāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete, marginal damage
Size 22.5 x 12.0 cm
Folios 6
Lines per Folio 33–34
Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: daśā.
Scribe Vīreśvara
Date of Copying VS 1727
Place of Deposit NAK
Accession No. 5/7407
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīhanumate namaḥ ||
akṣona 5 ja(2)nmarkṣamagair 7 vibhaktaṃ
dvi 2 ghnaṃ phalaṃ śeṣayugāṃ 4 śayuktaṃ
saikaṃ 1 (3) yadi syādyuga 4 bhāgaśeṣaṃ
na cānyathā bhaṃtv abhijit sametaṃ || 1 ||
(4) ravīṃdubhaumajña śanījyarāhu-
śukrātadādyāḥ kramaśodaśeśā ||
(5) svatryaṃśa yugjanma bhabhogya nāḍī
yugaṣṭayugmaṃ 28 kathitaṃ parāyuḥ || 2 || (fol. 1v1–5)
End
viṃśotta(22)rair 120 guṇitā kāryā navati 90 bhir bhaktāphalaṃ viṃśottare 120 (23)nyūnakāryaṃ tat parāyuḥ syāt || ||
daśādaśābdair guṇitā param āyu(24)r vibhājitā ||
aṃtardaśāgrahāṇāṃ ca varṣādi labhyate kramāt || 11 ||
(25)mahādaśāgrahāṇāṃ ca paramāyur 108 vibhājitā ||
labhyate dhrūvako (26) nūnaṃ varṣādīnāṃ prajāyate || (fol. 6r21–26)
Colophon
iti daśāprakāraḥ samāptaḥ || saṃvat (27) 1727 māghaśudi 15 ravau likhitaṃ rāvalagovarddhanātmaja vīreśva(28)reṇa ātmapaṭhanārthaṃ paropakārārthaṃ ca || || śubham bhavatu || || śrī || || || (fol. 6r26–28)
Microfilm Details
Reel No. A 415/9
Date of Filming 28-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-08-2005
Bibliography