A 415-9 Daśāprakāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/9
Title: Daśāprakāra
Dimensions: 22.9 x 12.4 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7407
Remarks:


Reel No. A 415-9 Inventory No. 16885

Title Daśāprakāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 22.5 x 12.0 cm

Folios 6

Lines per Folio 33–34

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: daśā.

Scribe Vīreśvara

Date of Copying VS 1727

Place of Deposit NAK

Accession No. 5/7407

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīhanumate namaḥ ||

akṣona 5 ja(2)nmarkṣamagair 7 vibhaktaṃ

dvi 2 ghnaṃ phalaṃ śeṣayugāṃ 4 śayuktaṃ

saikaṃ 1 (3) yadi syādyuga 4 bhāgaśeṣaṃ

na cānyathā bhaṃtv abhijit sametaṃ || 1 ||

(4) ravīṃdubhaumajña śanījyarāhu-

śukrātadādyāḥ kramaśodaśeśā ||

(5) svatryaṃśa yugjanma bhabhogya nāḍī

yugaṣṭayugmaṃ 28 kathitaṃ parāyuḥ || 2 || (fol. 1v1–5)

End

viṃśotta(22)rair 120 guṇitā kāryā navati 90 bhir bhaktāphalaṃ viṃśottare 120 (23)nyūnakāryaṃ tat parāyuḥ syāt || || 

daśādaśābdair guṇitā param āyu(24)r vibhājitā ||

aṃtardaśāgrahāṇāṃ ca varṣādi labhyate kramāt || 11 ||

(25)mahādaśāgrahāṇāṃ ca paramāyur 108 vibhājitā ||

labhyate dhrūvako (26) nūnaṃ varṣādīnāṃ prajāyate || (fol. 6r21–26)

Colophon

iti daśāprakāraḥ samāptaḥ || saṃvat (27) 1727 māghaśudi 15 ravau likhitaṃ rāvalagovarddhanātmaja vīreśva(28)reṇa ātmapaṭhanārthaṃ paropakārārthaṃ ca  || || śubham bhavatu || || śrī || || || (fol. 6r26–28)

Microfilm Details

Reel No. A 415/9

Date of Filming 28-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-08-2005

Bibliography